A 584-4 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 584/4
Title: Siddhāntakaumudī
Dimensions: 31 x 12 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1868
Remarks:


Reel No. A 584-4

Inventory No.: 64531

Reel No.: A 0584/04

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 31.0 x 12.0 cm

Folios 31

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. kau.kṛ. and in the lower right-hand margin under the word rāma

King

Place of Deposit NAK

Accession No. 4/1868

Manuscript Features

The MS contains the text from the beginning of the kṛdantaprakaraṇa to the janer vuk sūtra of uṇādi chapter.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

dhātoḥ ātṛtīyasamāpter adhikāroyam | tatropapadasaptamīsthaṃ | kṛd atiṅ | vā sarūpostriyāṃ | paribhāṣeyaṃ | asmin dhātvadhikāre ʼsarūpo ʼpavādapratyayaḥ utsargasya bādhako vā syāt stryadhikāroktaṃ vinā | kṛtyāḥ adhikāro yaṃ ṇvulaḥ prāk | (fol. 1v1–3)

End

nṛtiśṛdhyoḥ kūḥ || nṛtur nartakaḥ | śṛdhur apānam | ṛter am ca | ṛd iti sautro dhātuḥ | tataḥ kūramāgamaś ca | rantūr devanadī satyavāk ca || andūdṛmbhūjambūkaphelūkarkandhūdidhīṣūḥ || ete kupratyayāntā nipātyaṃte | andur bandhanam | dṛbhī granthe | nipātanān num | dṛnbhūḥ | janer buk | jambūḥ | jamvaddane (!) | (exp. 31v7–9)

Colophon

Microfilm Details

Reel No.:A 0584/04

Date of Filming 27-05-1973

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 21-01-2010

Bibliography